B 321-10 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 321/10
Title: Meghadūta
Dimensions: 24.5 x 11.2 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:


Reel No. B 321-10 Inventory No. 38202

Title Meghadūta

Author Mahākavi Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 11.0 cm

Folios 16

Lines per Folio 9

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1452

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

kaścit kāntāvirahaguruṇā svādhikārapramattaḥ

śāpenāstaṃgamitamahi(2)mā varṣabhogyena (!) bharttuḥ || 

yakṣaś cakre janakata[[na]]yāsnānapuṇyodakeṣu

snigdhacchāyātaruṣu vasatiṃ rāma(3)giryāśrameṣu || 1 ||

tasminn adrau katicid abalāviprayuktaḥ sa kāmī

nītvā māsān kanakavalaya(4)bhraṃśariktaprakoṣṭhaḥ ||

āṣāḍhasya prathamadivase megham āśliṣṭhasānuṃ

vaprakrīḍāpariṇatagajapre(5)kṣaṇīyaṃ dadarśa || 2 || (fol. 1v1–5)

End

taṃ saṃdeśaṃ jaladharavaro divyavācācacakṣe

prāṇāṃs ta(7)syā janahitarato rakṣituṃ yakṣavadhvāḥ ||

prāpyodaṃtaṃ pramuditamanāḥ sāpi tasthau svabharttuḥ

keṣā(8)n na syād abhimataphalaprārthanā hy uttameṣu || 124 ||

śrutvā vārttāṃ jaladakathitāṃ tāṃ dhaneśo pi (9) sadyaḥ

śāpasyāṃtaṃ sadayahṛdayaḥ saṃvidhāyāstakopaḥ ||

saṃyojyaitau vigalitaśucau daṃpa(16v1)tī hṛṣṭacittau ||

bhogān iṣṭān aviratasukhān bhojayāmāsa saśvat (!) || 125 ||     || (fol. 16r6–16v1)

Colophon

iti (2) śrīkālidāsakṛtaṃ meghadūtākhyaṃ ⟨nāma⟩ kāvyaṃ samāptaṃ ||     || śubham astu ||     ||     || (fol. 16v1–2)

Microfilm Details

Reel No. B 321/10

Date of Filming 13-07-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r; the first exposure occurs between fols.2 and 3

Catalogued by BK/JU

Date 01-08-2006

Bibliography