B 321-10 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 321/10
Title: Meghadūta
Dimensions: 24.5 x 11.2 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:
Reel No. B 321-10 Inventory No. 38202
Title Meghadūta
Author Mahākavi Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.0 x 11.0 cm
Folios 16
Lines per Folio 9
Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1452
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
kaścit kāntāvirahaguruṇā svādhikārapramattaḥ
śāpenāstaṃgamitamahi(2)mā varṣabhogyena (!) bharttuḥ ||
yakṣaś cakre janakata[[na]]yāsnānapuṇyodakeṣu
snigdhacchāyātaruṣu vasatiṃ rāma(3)giryāśrameṣu || 1 ||
tasminn adrau katicid abalāviprayuktaḥ sa kāmī
nītvā māsān kanakavalaya(4)bhraṃśariktaprakoṣṭhaḥ ||
āṣāḍhasya prathamadivase megham āśliṣṭhasānuṃ
vaprakrīḍāpariṇatagajapre(5)kṣaṇīyaṃ dadarśa || 2 || (fol. 1v1–5)
End
taṃ saṃdeśaṃ jaladharavaro divyavācācacakṣe
prāṇāṃs ta(7)syā janahitarato rakṣituṃ yakṣavadhvāḥ ||
prāpyodaṃtaṃ pramuditamanāḥ sāpi tasthau svabharttuḥ
keṣā(8)n na syād abhimataphalaprārthanā hy uttameṣu || 124 ||
śrutvā vārttāṃ jaladakathitāṃ tāṃ dhaneśo pi (9) sadyaḥ
śāpasyāṃtaṃ sadayahṛdayaḥ saṃvidhāyāstakopaḥ ||
saṃyojyaitau vigalitaśucau daṃpa(16v1)tī hṛṣṭacittau ||
bhogān iṣṭān aviratasukhān bhojayāmāsa saśvat (!) || 125 || || (fol. 16r6–16v1)
Colophon
iti (2) śrīkālidāsakṛtaṃ meghadūtākhyaṃ ⟨nāma⟩ kāvyaṃ samāptaṃ || || śubham astu || || || (fol. 16v1–2)
Microfilm Details
Reel No. B 321/10
Date of Filming 13-07-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 4v–5r; the first exposure occurs between fols.2 and 3
Catalogued by BK/JU
Date 01-08-2006
Bibliography